एषणीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एषणीय¦ त्रि॰ इष--एष--वा कर्म्मणि अनीयर्।

१ आशास्ये
“जायापती लौकिक मेषणीयम्” कुमा॰।

२ गम्ये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एषणीय¦ mfn. (-यः-या-यं)
1. To be desired, desirable.
2. To be aimed at. E. इष् to wish, affix अनीयर्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एषणीय [ēṣaṇīya], pot. p.

To be desired or desirable; जायापतीलौकिकमेषणीयम् Ku.7.88; Ki.13.28.

To be aimed at or sought.

To be approached.

(At the end of comp.) Relating to medical examination.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एषणीय mfn. to be sought or aimed at , desirable Kum.

एषणीय mfn. ifc. belonging to the medical examination of Sus3r.

"https://sa.wiktionary.org/w/index.php?title=एषणीय&oldid=494048" इत्यस्माद् प्रतिप्राप्तम्