एष्टव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एष्टव्य¦ त्रि॰ इषु वाञ्छायाम् तव्य। वाञ्छनीये।
“एष्टव्यावहवः पुत्रा यद्यप्येको गयां व्रजेत्” शु॰ त॰ मत्स्यपु॰[Page1542-b+ 34]
“तद्ध्येव ब्राह्मणेनैष्टव्यम्” शत॰ ब्रा॰

१ ,

९ ,

३ ,

१७ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एष्टव्य [ēṣṭavya], a. To be striven after, wished for; एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः Rām.2.17.13. -व्यम् Desire; एष्टव्ये सति चिन्त्यो$हम् Mb.14.55.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एष्टव्य/ ए mfn. (See. above ) to be striven after , desirable , wished for S3Br. MBh. etc.

एष्टव्य/ ए mfn. to be approved Sarvad.

"https://sa.wiktionary.org/w/index.php?title=एष्टव्य&oldid=252132" इत्यस्माद् प्रतिप्राप्तम्