एह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एह¦ त्रि॰ आ + ईह अच्।

१ सम्यक् चेष्टायुक्ते। एला एहाःपरिपाते ददृश्रान्” अथ॰

१२ ,

३ ,

३३ । आ ईषदर्थेईह घञर्थे करणे क।

२ क्रोधे निरु॰। क्रुद्धस्य सम्यक्कार्य्या-नर्हत्वात् ईषच्चेष्टावत्त्वेन तथात्वम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एह [ēha], Ved.

Desirous.

Striving well.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एह mf( आ)n. desirous , wishing AV. xiii , 3 , 33.

"https://sa.wiktionary.org/w/index.php?title=एह&oldid=494052" इत्यस्माद् प्रतिप्राप्तम्