ऐकपत्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकपत्य¦ न॰ एकपतेर्भावः कर्म वा ष्यञ्। सार्वभौमत्वे
“अप्रतिद्वन्द्वतामैकपत्यञ्च सर्वदेहिनाम्” भाग॰

७ ,

३ ,

३४ । एकपतौ भवः पत्युत्तरपदत्वात् ण्य। एकपतिभवे त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकपत्यम् [aikapatyam], 1 Sole sovereignty, supreme power.

Absolute monarchy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकपत्य n. (fr. एक-पति) , sovereignty of one , absolute monarchy BhP.

"https://sa.wiktionary.org/w/index.php?title=ऐकपत्य&oldid=494060" इत्यस्माद् प्रतिप्राप्तम्