ऐकभाव्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकभाव्य¦ न॰ एको भावो यस्य तस्य भावः ष्यञ्। एकस्वभावत्वे।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकभाव्यम् [aikabhāvyam], Singleness of nature or purpose.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकभाव्य n. (fr. एक-भावg. ब्राह्मणा-दिPa1n2. 5-1 , 124 ), the state of being one , singleness.

"https://sa.wiktionary.org/w/index.php?title=ऐकभाव्य&oldid=494063" इत्यस्माद् प्रतिप्राप्तम्