ऐकमुख्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकमुख्यम् [aikamukhyam], 1 Complete ownership (Gīrvāṇa.).

Subordination; नीतं चास्मान्प्रति शिथिलतामैकमुख्यं सुराणाम् Mv.2.4.

"https://sa.wiktionary.org/w/index.php?title=ऐकमुख्य&oldid=252251" इत्यस्माद् प्रतिप्राप्तम्