ऐकशफ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकशफ¦ mfn. (-फः-फा-फं) Produced by or belonging to animals with single hoofs. E. एकशफ, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकशफ [aikaśapha], a. (-फी f.) Produced by or relating to animals with uncloven hoofs (as milk &c.); Ms.5.8; Y.1.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकशफ mfn. (fr. एक-शफ) , coming from or relating to an animal with uncloven hoofs Gaut. xvii , 24 Mn. v , 8 Ya1jn5. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=ऐकशफ&oldid=494066" इत्यस्माद् प्रतिप्राप्तम्