ऐकात्म्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकात्म्यम् [aikātmyam], 1 Unity, unity of soul; यथैकात्म्यानुभावानां विकल्परहितः स्वयम् Bhāg.6.8.32.

Identity, sameness.

Oneness with the Supreme Soul.

"https://sa.wiktionary.org/w/index.php?title=ऐकात्म्यम्&oldid=252340" इत्यस्माद् प्रतिप्राप्तम्