ऐकान्यिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकान्यिक¦ त्रि॰ एकमन्यत् विपरीतं वृत्तमध्ययनेऽस्य।
“कर्म्माध्ययने वृत्तम्” पा॰ ठक्। यस्याध्ययने प्रवृत्तस्यपरीक्षाकाले विपरीतोच्चारणरूपं स्खलनमेकं जातम्तादृशे कुपाठके छात्रे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकान्यिक¦ m. (-कः) One who commits a single error in reading. E. एक and अन्य other, ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकान्यिकः [aikānyikḥ], A pupil who commits one error in reading or reciting (the Vedas). ऐकान्यिको$पि न बभूव यतो; त्र तेन प्रापाभिधा नमिह बालसरस्वतीति ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकान्यिक mfn. ( एकम् अन्यद् विपरी-तं वृत्तम् अध्ययने ऽस्य)one who commits a single error in reciting Pa1n2. 4-4 , 63.

"https://sa.wiktionary.org/w/index.php?title=ऐकान्यिक&oldid=252366" इत्यस्माद् प्रतिप्राप्तम्