ऐकान्यिकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकान्यिकः [aikānyikḥ], A pupil who commits one error in reading or reciting (the Vedas). ऐकान्यिको$पि न बभूव यतो; त्र तेन प्रापाभिधा नमिह बालसरस्वतीति ।

"https://sa.wiktionary.org/w/index.php?title=ऐकान्यिकः&oldid=252369" इत्यस्माद् प्रतिप्राप्तम्