ऐङ्गुद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐङ्गुदम्, क्ली, (इङ्गुद्या इदम् । “प्लक्षादिभ्योऽण्” ४ । ३ । १६४ । विधानसामर्थ्यान्नाणो लुक् ।) इङ्गु- दीवृक्षस्य फलम् । इत्यमरः ॥ (“स्निग्धोष्णं तिक्तमधुरं वातश्लेष्मघ्नमैङ्गुदम्” ॥ इति सूत्रस्थाने । ४६ अ । सुश्रुतेनोक्तम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐङ्गुद नपुं।

इङ्गुद्याः_फलम्

समानार्थक:ऐङ्गुद

2।4।18।2।5

द्विहीनं प्रसवे सर्वं हरीतक्यादयः स्त्रियाम्. आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदम्फले॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐङ्गुद¦ न॰ इङ्गुद्याः फलम् फले अण् तस्य प्लक्षा॰ न लुक्। इङ्गुदोवृक्षफले (जिं आपुती)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐङ्गुद¦ n. (-दं) The fruit of the plant called Inguda. E. इङ्गुद the plant, affix अण्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐङ्गुद [aiṅguda], a. (-दी f.) [इङ्गुदी-अण्] Produced from the इङ्गुदी tree; ऐङ्गुदं बदरैर्मिश्रं पिण्याकं दर्भसंस्तरे Rām.2.13.29.-दम् The nut of the इङ्गुदी tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐङ्गुद mf( ई)n. coming from the plant इङ्गुदSus3r. R.

ऐङ्गुद n. the fruit of that plant L.

"https://sa.wiktionary.org/w/index.php?title=ऐङ्गुद&oldid=494081" इत्यस्माद् प्रतिप्राप्तम्