ऐडक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐडक¦ पुंस्त्री एडक एव स्वार्थेऽण्।

१ मेषाकारे दक्षिणापथ-प्रसिद्धे पशुभेदे
“त्रयो वा पशवोऽमेध्यादुर्वराह ऐडकःश्वा च” शत॰ ब्रा॰

१२ ,

४ ,

६ ,

४ । एडकस्येदम् अण् तत्-संबन्धिनि त्रि॰ एडकशब्दे उदा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐडक [aiḍaka], a. (-की f.) Belonging to a sheep. -कः A species of sheep.

ऐड(ल)विडः(लः) N. of Kubera. अवलम्बितैलविल- पाणिपल्लवः Śi.13.18.

The planet Mars (मङ्गल).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐडक mf( ई)n. id. S3Br. Ka1tyS3r.

ऐडक m. a species of sheep S3Br. xii.

"https://sa.wiktionary.org/w/index.php?title=ऐडक&oldid=494084" इत्यस्माद् प्रतिप्राप्तम्