ऐडविड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐड(ल)विड(ल)¦ पु॰ इड(ल) विडा(ला) या अपत्यम्
“अवृ-द्धाभ्यो नदीमानुषीभ्य स्तन्नामिकाभ्यः” पा॰ ढकोऽपवादःअण् डलयोरेकत्वस्मरणात् उभयत्र अन्यतरतो वाडस्य लो वा। कुवेरे।
“तस्य प्रौतेन मनसा तान् दत्त्वेडविडस्ततः” भाग॰

४ ,

१२ ,

८ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐडविड m. a descendant of इड-विडा, N. of कुवेरBhP. Ra1jat.

ऐडविड m. of a son of दशरथBhP. ix (See. ऐलविल.)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of दशरथ, and father of विश्वसह. भा. IX. 9. ४१.
(II)--a Paulastya राक्षस. Br. III. 8. ६०.
"https://sa.wiktionary.org/w/index.php?title=ऐडविड&oldid=494085" इत्यस्माद् प्रतिप्राप्तम्