ऐतदात्म्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐतदात्म्यम् [aitadātmyam], The state of having this property or peculiarity; स य एषो$णिमैतदात्म्यमिदं सर्वं तत्सत्यम् Ch. Up. 6.9.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐतदात्म्य n. (fr. एतद्-आत्मन्) , the state of having the nature or property of this ChUp. vi , 8 , 7 ; 16 , 3 (= Veda1ntas. 200 ).

"https://sa.wiktionary.org/w/index.php?title=ऐतदात्म्य&oldid=252496" इत्यस्माद् प्रतिप्राप्तम्