ऐतिशायन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐतिशायन¦ पु स्त्री ऐतिकवत्। इतिशर्षेर्गोत्रापत्ये।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐतिशायन m. a descendant of इतिशg. नडा-दिPa1n2. 4-1 , 99 Jaim.

"https://sa.wiktionary.org/w/index.php?title=ऐतिशायन&oldid=252545" इत्यस्माद् प्रतिप्राप्तम्