ऐन्द्रवायव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रवायव¦ त्रि॰ इन्द्रश्च वायुश्च इन्द्रवायू वायुशब्दयुक्तत्वात्देवताद्वन्द्वेऽपि नानङ्तौ देवते अस्य अण्। इन्द्रवायुदेव-ताके हविरादौ। ऐन्द्रवायवपत्रं तत्तस्थ द्वितीयम्” शत॰ ब्रा॰

४ ,

१ ,

५ ,

१९
“यदैन्द्रवायवाग्रान् प्रातःसवने”

४ ,

४ ,

१ ,

१७ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रवायव mfn. belonging or relating to इन्द्रand वायुTS. S3Br.

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्रवायव&oldid=252634" इत्यस्माद् प्रतिप्राप्तम्