ऐन्द्रवायवाग्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रवायवाग्र वि.
(ऐन्द्रवायवः ग्रहः अग्रे यस्मिन्) प्रथम स्थान पर इन्द्र-वायु के लिए अर्पित किये जाने वाले प्याले से युक्त, अर्थात् जिसमें इन्द्र एवं वायु को समर्प्य पानपात्र प्रथम होता है। आप.श्रौ.सू. 2.3.5.2 (ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीयात्)।

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्रवायवाग्र&oldid=477783" इत्यस्माद् प्रतिप्राप्तम्