ऐन्द्रहविःप्रचार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रहविःप्रचार पु.
(इन्द्रस्येदं हविः तस्य प्रचारः) इन्द्र के लिए आहुतिदान, श्रौ.प.नि. 179.23० (पशु)।

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्रहविःप्रचार&oldid=477784" इत्यस्माद् प्रतिप्राप्तम्