ऐन्द्रागन्ग्रह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रागन्ग्रह पु.
(इन्द्राग्न्योरयं = ऐन्द्रागन्ः स चासौ ग्रहः) इन्द्र एवं अगिन् को अर्पित किये जाने वाले सोम के ग्रहण का नाम, बौ.श्रौ.सू. 7.16; आप.श्रौ.सू.12.27.8; ऐन्द्रा बार्हस्पत्य,- वारुण,-वैष्णव।

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्रागन्ग्रह&oldid=477785" इत्यस्माद् प्रतिप्राप्तम्