ऐन्द्रायण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रायण¦ पु॰ इन्द्रस्यापत्यम् बा॰ फक्। इन्द्रापत्ये ततःचतुरर्थ्यां अरीह॰ वुञ्। ऐन्द्रायणक तेन निर्वृत्तादौ त्रि॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रायण m. a descendant of इन्द्र

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्रायण&oldid=252682" इत्यस्माद् प्रतिप्राप्तम्