ऐन्द्रार्भवी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रार्भवी स्त्री.
(इन्द्र - ऋभ्वोः इयम्) इन्द्र एवं ऋभु को सम्बोधित ऋचा, अर्थात् ‘इन्द्र ऋभुभिर्वाजवद्भिः’, ऋ.वे. 3.6०.5; श्रौ.को. (सं.) II. 443 (तृतीय सवन)।

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्रार्भवी&oldid=477787" इत्यस्माद् प्रतिप्राप्तम्