ऐन्द्री

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्री, स्त्री, (इन्द्रस्य शक्रस्य इयम् । इन्द्र + “तस्ये- दम्” । ४ । ३ । १२० । इत्यण् । टिडृएति । ४ । १ । १५ । ङीप् ।) शची । (यथा, मार्कण्डेये ८८ । २० । “वज्रहस्ता तथैवैन्द्री गजराजोपरि स्थिता” । इन्द्रस्य योगैश्वर्य्यशालिनो महादेवस्य पत्नी ।) दुर्गा । इति शब्दरत्नावली ॥ अलक्ष्मीः । इति त्रिकाण्डशेषः ॥ इन्द्रवारुणी । इति रत्नमाला ॥ राखाल शसा इति भाषा । पूर्ब्बा दिक् । इत्य- मरटीकायां रमानाथः ॥ एला । इति राज- निर्घण्टः ॥ एलाचि इति भाषा । “यष्ट्याह्वमैन्द्री नलिनानि दूर्ब्बा” । इति सूत्रे ३ अध्याये । चरकेणोक्तम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्री¦ स्त्री इन्द्रस्येयम् इन्द्रोदेवताऽस्या वा अण् ङीप्।

१ शच्याम्।

२ ज्येष्ठायां तारायां

३ पूर्वस्यां दिशि

४ अल-क्ष्म्याम् त्रिका॰। इन्द्रवारुण्यां (राखालससा) रत्नमा॰

६ सूक्ष्मैलायाम्” राजनि॰। ऐन्द्रशब्दोक्तार्थेषु च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्री f. ( scil. ऋच्)a verse addressed to इन्द्रS3Br. iv A1s3vS3r. vi Nir. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Indra's town; अमरावती. भा. X. ८९. ४४.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्री स्त्री.
(इन्द्रस्य इयम्, इन्द्र + अण् + ङीप्) अगिन्-वेदि की प्रथम तह की ईंटों का नाम, बौ.श्रौ.सू. 1०.31-36।

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्री&oldid=494104" इत्यस्माद् प्रतिप्राप्तम्