ऐन्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्य¦ त्रि॰ इने सूर्य्ये स्वामिनि वा भवः कुर्व्वा॰ ण्य।

१ सूर्य्यभवे

२ स्वामिभवे च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्य [ainya], a. [इन्य-ण्य] Belonging to a master or the sun. -न्यः N. of a Sāman; Arseya Br.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्य m. (with इन्द्रस्य) , N. of a सामन्A1rshBr.

"https://sa.wiktionary.org/w/index.php?title=ऐन्य&oldid=494106" इत्यस्माद् प्रतिप्राप्तम्