ऐभी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐभी, स्त्री, (इभ इत्याख्यास्त्यस्याः । इभ + “प्रज्ञा- दिभ्यश्च” । ५ । ४ । ३८ । इति अण् + ङीप् ।) हस्तिघोषा लता । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐभी¦ स्त्री इभ इभवाचकशब्दः अस्त्यस्याः प्रज्ञा॰ अण् ङीप्।

१ हस्तिघोषलतायाम् राजनि॰ इभस्येयम् अण् ङीप्।

२ हस्तिसम्बन्धिनि त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐभी f. a kind of pumpkin L.

"https://sa.wiktionary.org/w/index.php?title=ऐभी&oldid=252763" इत्यस्माद् प्रतिप्राप्तम्