ऐर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐर¦ त्रि॰ इरायाम् अन्ने पृथ्व्यां जले वा भवः अण्।

१ अन्न-मवे मण्डे

२ तत्पूर्णे ब्रह्मलोकस्थे सरसि न॰।
“तदैरंमदीयं सरः” छान्दो॰ उ॰।
“तत् तत्रैव इरान्नं तन्मयऐरोमण्डस्तेन पूर्णमैरम् मदीयं तदुपयोगिनां मदकरंहर्षोत्पादकं सरः” भा॰। तेन ऐरमित्येकं पदम्मदीयमित्यपरं पदम् ऐरंमदीयमित्येकशब्दकल्पनं प्राना-दिकमेव।

३ भूमिभवे

४ जलभवे च त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरम् [airam], A heap.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐर mfn. (fr. इरा) , relating to or consisting of water or refreshment or food TS. ii Ta1n2d2yaBr. Comm. on ChUp. viii , 5 , 3

ऐर n. a heap or plenty of food or refreshment

ऐर n. (with मदीय)N. of a lake in ब्रह्मन्'s world ChUp. viii , 5 , 3.

"https://sa.wiktionary.org/w/index.php?title=ऐर&oldid=252772" इत्यस्माद् प्रतिप्राप्तम्