ऐर्म्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐर्म्य¦ न॰ इर्स्माय हितम् ष्यञ्।
“महावीर्य्यस्तुवरकः कुष्ठ-मेहापहः परः। सोन्तर्धूमस्तस्य मज्जा तु दग्धः क्षिप्त-न्तैले सैन्धवं चाञ्जनञ्च। ऐर्म्यं हन्यादिम्मनक्तान्ध्य-काचान्नीलीरोग तैमिरं चाञ्जनेन” सुश्रुतोक्ते अञ्जनभेदेअञ्जनेन नेत्रे लेपनेन।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐर्म्यम् [airmyam], [ईर्म-ष्यञ्] A plaster good for healing wounds; Susr.2.86.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐर्म्य n. (fr. 2. ईर्म) , " fit for a sore " , an ointment , plaster Sus3r. ii , 86 , 2.

"https://sa.wiktionary.org/w/index.php?title=ऐर्म्य&oldid=252814" इत्यस्माद् प्रतिप्राप्तम्