ऐश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐश¦ त्रि॰ ईशस्येदम् अण्। ईशसंबन्धिनि
“सुरसरिदिव ते-जो वह्निनिष्ठ्यूतमैशम्” रघुः
“यो लोकवीरसमितौ धनु-रैशमुग्रम्” भाग॰

९ ,

१० ,

६ । एवमैशानैश्वरादयोऽ-प्यत्र स्त्रियां ङीप्। ऐशानी
“पूर्व्वोत्तरयोरन्तरालदिशि
“ऐशानीक्रमतो रेखोत्तराग्रा देवमण्डले। नैरृतीक्रमतो-रेखा प्रागग्रा पितृमण्डले” स्मृतिः।
“ऐशान्यां मरणंध्रुवं निगदितं दिग्लक्षणं खञ्जने” ति॰ त॰ बर्धकृत्यम्। ईश्वरसम्बन्धिनि त्रि॰
“पश्य मे योगमैश्वरम्” गीता
“ऐश्वरं धनुरभाजि यत्त्वया” रघुः

२ दुर्गायां स्त्री॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐश¦ mfn. (-शः-शी-शं)
1. Divine.
2. Regal. E. ईश, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐश [aiśa], a. (-शी f.) [ईश-अण्]

Belonging to Śiva; सुरसरिदिव तेजो वह्निनिष्ठपूतमैशम् R.2.75. हास्यश्रीराजहंसा हरतु तनुरिव क्लेशमैशी शरद्वः Mu.1.

Supreme, regal. (ऐशी) N. of the Nakṣatra रोहिणी.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐश mfn. (fr. ईश) , relating to or coming from शिव, शिव-like BhP. AgP. Ragh.

ऐश mfn. divine , supreme , regal.

"https://sa.wiktionary.org/w/index.php?title=ऐश&oldid=494117" इत्यस्माद् प्रतिप्राप्तम्