ऐशान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐशान [aiśāna], a. [ईशान-अण्]

Belonging to Śiva;

नी The north-eastern direction.

N. of Durgā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐशान mf( ई)n. (fr. ईशान) , relating to or coming from शिवRa1matUp. Vikr.

ऐशान mf( ई)n. belonging to शिव's quarter , north-eastern VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=ऐशान&oldid=494118" इत्यस्माद् प्रतिप्राप्तम्