ऐश्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐश्य [aiśya], a. Belonging to ईश; -श्यम् Supremacy, power; महतीतरमायैश्यं निहन्त्यात्मनि युञ्जतः Bhāg.1.13.45.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐश्य n. supremacy , power BhP.

"https://sa.wiktionary.org/w/index.php?title=ऐश्य&oldid=494121" इत्यस्माद् प्रतिप्राप्तम्