ऐश्वरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐश्वरी त्री, (ईशस्य ईश्वरस्य च इयम् । ईश + ईश्वर + अण् + ङीप् ।) ईश्वर- सम्बन्धी । ईश्वरेर इति भाषा ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐश्वरी f. N. of दुर्गाT.

"https://sa.wiktionary.org/w/index.php?title=ऐश्वरी&oldid=252914" इत्यस्माद् प्रतिप्राप्तम्