ऐश्वर्य्यकर्म्मा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐश्वर्य्यकर्म्मा, [न्] पुं, (ऐश्वर्य्यं कर्म्म यस्य ।) ईश्वर- सम्बन्धिकर्म्मयुक्तः । तत्पर्य्यायः । इरज्यति १ प- त्यते २ क्षयति ३ राजति ४ । इति चत्वार ऐश्वर्य्यकर्म्माणः । इति वेदनिर्घण्टौ २ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=ऐश्वर्य्यकर्म्मा&oldid=121376" इत्यस्माद् प्रतिप्राप्तम्