ऐषमस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐषमः, [स्] व्य, (अस्मिन् वत्सरे इति । “सद्यःपरु- त्परार्य्यैषमः” ५ । ३ । २२ । इति इदम इश् सम- सन्प्रत्ययश्च संवत्सरे निपात्यते ।) वर्त्तमानवत्सरः । इत्यमरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐषमस्¦ अव्य॰ अस्मिन् वत्सरे नि॰। वर्त्तमानवत्सरे। ततःभवार्थेट्युल् तुट्च। ऐषमस्तन तद्भवे स्त्रियां ङीप्। पक्षेत्यप्। ऐषमस्त्य तत्रार्थे त्रि॰ स्त्रियां टाप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐषमस्¦ ind. The present year. E. इदम् this, समसण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐषमस् [aiṣamas], [Vārt. on P.V.3.22.] ind. During this year, in the present year.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐषमस् ind. ( Pa1n2. 5-3 , 22 ) in this year , in the present year S3Br. iii.

"https://sa.wiktionary.org/w/index.php?title=ऐषमस्&oldid=252936" इत्यस्माद् प्रतिप्राप्तम्