ऐष्टिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐष्टिक¦ पु॰ इष्टेर्व्याख्यानो ग्रन्थः द्व्यच्कत्वात् ठक्। इष्टेर्व्या-ख्याने

१ ग्रन्थे इष्टाय हितम् ठक्। इष्टरूपयागादे-र्हिते

२ अन्तर्विदिके कर्मभेदे
“दानधर्मं निषेवेत नित्य-मैष्टिकपौर्त्तिकम्” मनुः।
“अस्ति तावत् प्राचीनवंशशालातस्यामाहवनीयाद्यग्नित्रयमैष्टिकवेदिश्च” यजु॰

५ ,

१४ वेददीइष्ट्यै प्रभवति ठक्।

३ इष्टिसाधनसमर्थेप्रयोगे च।
“य-जमानशब्दादैष्टिकेषु निगमेषु” आश्व॰ श्रौ॰

५ ,

३ ,

७ ,। तेषां समावापादि यथार्थमभिधानमैष्टिके तन्त्रे”

४ ,

१ ,

९ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐष्टिक¦ mfn. (-कः-की-कं) Sacrificial, ceremonial. E. इष्टि a sacrifice, ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐष्टिक [aiṣṭika], a. (-की f.) [इष्टि-ठक्]

Sacrificial, ceremonial.

Treating of इष्टि or sacrifice (as a work). -Comp. -पूर्तिक, पौर्तिक a. belonging to इष्टापूर्त (belonging to sacrifices or charitable works); दानधर्मं निषेवेत नित्यमैष्टिक- पौर्तिकम् Ms.4.227.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐष्टिक mf( ई)n. (fr. इष्टि) , belonging or relating to an इष्टिsacrifice , relating to sacrifice A1s3vS3r. Comm. on VS. Hcat. etc.

ऐष्टिक mf( ई)n. to be performed in the manner of an इष्टिsacrifice Comm. on Ka1tyS3r.

"https://sa.wiktionary.org/w/index.php?title=ऐष्टिक&oldid=494126" इत्यस्माद् प्रतिप्राप्तम्