ऐष्टिकपौर्तिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐष्टिकपौर्तिक/ ऐष्टिक--पौर्तिक mfn. connected with sacrifices and with doing good works (not included under the head of sacrifices) Mn. iv , 227 , ( अन्तर्वेदिकं बहिर्वेडिकं चKull. )

"https://sa.wiktionary.org/w/index.php?title=ऐष्टिकपौर्तिक&oldid=252979" इत्यस्माद् प्रतिप्राप्तम्