ऐहिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐहिकम्, त्रि, (इह + ढञ् ।) इह भवम् । इहकालेर इति भाषा । इति व्याकरणम् ॥ (यथा भागवते ५ । १४ । ३२ । “क्वचिद्द्रुमवदैहिकार्थेषु रंस्यन् यथा वानरः सुतदारवत्सलो व्यवायक्षणः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐहिक¦ त्रि॰ इह भवः कालाट्ठञ्।

१ इहलोकभवे

२ गृहीत-शरीरसम्बन्धिनि स्रक्चन्दनादिसुखानुभवादौ च।
“क्कचिद्रुमवदैहिकार्थेषु गृहेषु” भाग॰

५ ,

१४ ,

३२ ।
“यथैहि-कामुष्मिककामलम्पटः” भाग॰

५ ,

१९ ,

१४ । इह विदितःठञ्।

३ इहविदिते


“ऐहिकब्रह्मघ्नपतेर्दाहादिनिषेधा{??}जन्मान्तरीणतत्पापवत एव सहमरणेनोद्धारः” शु॰ त॰रघु॰। स्त्रियां ङीप्। इति वाचस्पत्ये ऐकारादिशब्दार्थसङ्कलनम्। [Page1553-a+ 36] ओओकारः स्वरवर्ण्णभेदः कण्ठौष्ठस्थानयोरुच्चार्य्यः दीर्घःदिमात्रत्वात् प्लुतस्तु त्रि मात्रः। सचोदात्तानुदात्तस्वरितभेदैः प्रत्येकमनुनासिकाननुनासिकाभ्यां द्वैविध्यात्षड्विधः तथा प्लुतोऽपि षड्विथः एवं द्वादशविधः। तपरत्वेकारपरत्वे च स्वरूपपरः। तन्त्रे तस्य वाचकशब्दा वर्णा-भिधाने उक्ता यथा
“ओकारः लत्यपीयूषौ पश्चिमास्यःश्रुतिः स्थिरा। सद्योजातो वासुदेवो गायत्री दार्घज-ङ्घकः। आप्यायनी चोर्द्ध्वदन्तो लक्ष्मीर्वाणीमुखी द्विजः। उद्देश्य दर्शकस्तीव्रः कैलासो वसुघाक्षरः। प्रणवांशोब्रह्मसूत्रमजेयः सर्वमङ्गला। त्रयोदशी दीर्घनासारति-नाथो दिगम्बरः। त्रैलोक्यविजया प्रज्ञा प्रीतिवीजादि-कर्षिणी” इति। तदधिष्ठातृदेवता च तत्रैवोक्ता
“ज्वालास्यौकारगा ज्ञेया भीमा च मत्तमालिनी”। तस्य-ध्येयरूपं कामधे॰ त॰ उक्तं यथा।
“ओकारं चञ्चलापाङ्गि! पञ्चदेबमयं सदा। रक्तविद्युल्लताकारं त्रिगुणात्मा-नमीश्वरम्। पञ्चप्राणमयंवर्णं नमामि देवमातरम्। एतद्वर्णंमहेशानि! स्वयं परमकुण्डलीम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐहिक¦ mfn. (-कः-की-कं) Worldly, local, of this world, of this place. E. इह here, and ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐहिक [aihika], a. (-की f.) [इह-ठञ्]

Of this world or place, temporal, secular, worldly.

Local, of this place.-कम् Business (of this world). -Comp. -दर्शिन् a. worldly-minded.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐहिक mfn. (fr. इह) , of this place , of this world , worldly , local , temporal BhP. Veda1ntas. etc.

"https://sa.wiktionary.org/w/index.php?title=ऐहिक&oldid=494128" इत्यस्माद् प्रतिप्राप्तम्