ऐहिकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐहिकम्, त्रि, (इह + ढञ् ।) इह भवम् । इहकालेर इति भाषा । इति व्याकरणम् ॥ (यथा भागवते ५ । १४ । ३२ । “क्वचिद्द्रुमवदैहिकार्थेषु रंस्यन् यथा वानरः सुतदारवत्सलो व्यवायक्षणः” ॥)

"https://sa.wiktionary.org/w/index.php?title=ऐहिकम्&oldid=121392" इत्यस्माद् प्रतिप्राप्तम्