ओक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकम्, क्ली, (उचेरिगुपधलक्षणे के गुणः कुत्वञ्च “ओक उचः के” । ७ । ३ । ६ । ४ । इति निपा- त्यते ।) गृहम् । आश्रयः । इत्यमरटीकायां भर- तादयः ॥ (पुं । पक्षी । वृषलः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओक¦ पु॰ उच--घ चस्य कः।

१ पक्षिणि

२ वृषले

३ आश्रये च।
“अनोकशायी लघुरल्पप्रचारश्चरन् देशा-नेकचरः स भिक्षुः” भा॰ आ॰

९१ अ॰। उच भावे घञ्कुः।

४ समवाये च। ओकाय हित यत्। ओक्य नि-वासाय हिते त्रि॰
“ज्योतीरथः पवते राय ओक्यः” ऋ॰

९ ,

८६ ,

४५ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओक¦ m. (-कः)
1. A house.
2. An asylum, a refuge: see ओकस्।
3. A bird E. उच् to assemble, क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकः [ōkḥ], 1 A house.

A refuge, shelter.

A bird.

A Śūdra. -Comp. -ज a. Born in the house; bred at home (as cows); Hch.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओक m. ( उच्Comm. on Un2. iv , 215 ), a house , refuge , asylum(See. अन्-ओक-शायिन्)

ओक m. a bird L.

ओक m. = वृषलT.

ओक m. conjunction of heavenly bodies L.

"https://sa.wiktionary.org/w/index.php?title=ओक&oldid=494132" इत्यस्माद् प्रतिप्राप्तम्