ओकस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकः, [स्] क्ली, (उच्यते समवैति अस्मिन् । उच + असुन् । गुणः । न्यङ्क्वादित्वात् कुत्वम् ॥) आश्रयः । गृहम् । इत्यमरः ॥ (“जलौका अथ भल्लके” । इति अमरकोषः । तथा विष्णुपुराणम् १ । ६ । ३७ । “सप्तर्षीणान्तु यत स्थानं स्मृतं तद्वै वनौकसाम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकस् नपुं।

गृहम्

समानार्थक:गृह,गेह,उदवसित,वेश्मन्,सद्मन्,निकेतन,निशान्त,वस्त्य,सदन,भवन,आगार,मन्दिर,गृह,निकाय्य,निलय,आलय,शरण,धामन्,क्षय,धिष्ण्य,पुर,कुल,ओकस्

3।3।234।1।1

ओकः सद्माश्रयश्चौकाः पय: क्षीरं पयोम्बु च। ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये॥

अवयव : यष्टिकाकण्टकादिरचितवेष्टनम्,कण्टकादिवेष्टनम्,भित्तिः,अस्थ्यादिमयभित्तिः,सभागृहम्,गृहमध्यभागः,प्रसवस्थानम्,जालकम्,मण्डपः,त्रीणिद्वाराद्बहिर्वर्तमानः_प्रकोष्टकः,देहली,प्राङ्गणम्,द्वारस्तम्भाधःस्थितकाष्ठम्,द्वारस्तम्भोपरिस्थितदारुः,गुप्तद्वारम्,पार्श्वद्वारम्,गृहाच्छादनपटलप्रान्तभागः,छादनम्,छादनार्थवक्रदारुः,गृहप्रान्तस्थपक्षिस्थानम्,द्वारम्,प्राङ्गणस्थोपवेशस्थानम्,द्वारबाह्यभागम्,कवाटम्,कवाटबन्धनकाष्ठम्,सौधाद्यारोहणमार्गः,काष्टादिकृतावरोहणमार्गः,गृहसम्मार्जनी,गृहनिर्गमनप्रवेशमार्गः,शिरोनिधानम्,शय्या,पर्यङ्कः,आसनम्,सम्पुटः,केशमार्जनी,दर्पणः,व्यजनम्,अन्तर्गृहम्

 : इन्द्रगृहम्, वेश्यानिवासः, क्रय्यवस्तुशाला, सभागृहम्, अन्योन्याभिमुखशालाचतुष्कम्, मुनीनां_गृहम्, अश्वालयः, स्वर्णकारादीनाम्_शाला, जलशाला, शिष्याणां_निलयः, मद्यसन्धानगृहम्, प्रसवस्थानम्, चन्द्रशाला, धनवतां_वासस्थानम्, देवानां_राज्ञां_च_गृहम्, राजगृहम्, राजगृहसामान्यम्, ईश्वरगृहविशेषः, राज्ञां_स्त्रीगृहम्, हर्म्याद्युपरिगृहम्, वस्त्रगेहम्, गजबन्धनशाला, बन्दिशाला, बन्धनगृहम्, मद्यगृहम्, अन्तर्गृहम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकस्¦ न॰ उच--असुन् न्यङ्क्वादित्वात् कुत्वम्।

१ गृहे

२ आ-श्रयमात्रे च।
“यस्मिन्निन्द्रः प्रदिवि वावृधान ओको दधेब्रह्मण्यन्तश्च नरः” ऋ॰

२ ,

१९ ,

१ ।
“यस्मिन् देवा ओ-कांसि चक्रिरे”

१ ,

४० ,

५ ।
“लोध्राणाञ्च शुभाः पार्थ!गौतमौकःसमीपजाः” भा॰ स॰

२० । वनौकसः त्रिदि-वौकसः दिवौकसः जलौकस इत्यादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकस्¦ n. (-कः)
1. An asylum, a place of refuge.
2. A house. E. उच् to collect, असुन् Unadi affix, च becomes क।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकस् [ōkas], n.

A house, residence; as in दिवौकस् or स्वर्गौकस् a god.

An asylum, refuge.

A resting place.

Pleasure, gratification. [cf. Gr. oikos].

Beauty or form. ग्रन्थीन्हृदय्यान्विवृणु स्वमोकः Bhāg.8.24.53.-Comp. -निधनम् N. of a Sāman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकस् n. house , dwelling , place of abiding , abode , home , refuge , asylum RV. AV. MBh. BhP. etc. (See. दिवौ-कस्, वनौ-कस्, etc. )

"https://sa.wiktionary.org/w/index.php?title=ओकस्&oldid=494134" इत्यस्माद् प्रतिप्राप्तम्