ओकार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकार/ ओ--कार m. the letter or sound ओLa1t2y. APra1t.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--from the thirteenth face of the fourteen-faced deva of five colours; three अक्षरस्, three वर्णस्, त्रिदेवम्, three मात्रस्, three योगस्। वा. २६. १५, २२, २४, ४५; ३२. 1; ५४. 6.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकार पु.
‘ओ’ ध्वनि, शां.श्रौ.सू. 1.1.9; आश्व.श्रौ.सू. 1.4.13; 7. II.II.

"https://sa.wiktionary.org/w/index.php?title=ओकार&oldid=494135" इत्यस्माद् प्रतिप्राप्तम्