ओकास्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकास् पुं।

आश्रयः

समानार्थक:विषय,आश्रय,कोटी,निवात,ओकास्

3।3।234।1।2

ओकः सद्माश्रयश्चौकाः पय: क्षीरं पयोम्बु च। ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये॥

पदार्थ-विभागः : , द्रव्यम्

"https://sa.wiktionary.org/w/index.php?title=ओकास्&oldid=193219" इत्यस्माद् प्रतिप्राप्तम्