ओकिवस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकिवस्¦ त्रि॰ उच--समवाये क्वसु वेदे नि॰। समवेते
“ओकिवांसा सुते सचा” ऋ॰

६ ,

५९ ,

३ । ओकिवांसाओकिवांसौ समवेतौ” भा॰। [Page1553-b+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकिवस् [ōkivas], a.

Meeting together, united (समवेत).

Accustomed to; having a liking for; ओकिवांसा सुते सचाँ Rv.6.59.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकिवस् mfn. ( irr. p.p. P. of उच्)accustomed to , used to , having a liking for RV. vi , 59 , 3.

"https://sa.wiktionary.org/w/index.php?title=ओकिवस्&oldid=253035" इत्यस्माद् प्रतिप्राप्तम्