ओकुलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकुलः, पुं, (उच् + उलच । निपातनात् सिद्धम् ।) गोधूमकृततप्तापक्वः । अस्य गुणाः । गुरुत्वम् । वृष्यत्वम् । मधुरत्वम् । बलकारित्वम् । रक्तवा- तापहत्वम् । स्निग्धत्वम् । हृद्यत्वम् । मदविव- र्द्धनत्वञ्च । इति राजनिर्घण्टः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकुलः [ōkulḥ], A cake of flour; wheat slightly fried. -ली An ear of wheat.

"https://sa.wiktionary.org/w/index.php?title=ओकुलः&oldid=253041" इत्यस्माद् प्रतिप्राप्तम्