ओगण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओगण¦ त्रि॰ अव--गण्यते अव + गण कर्म्मणि घञर्थे क सम्प्र॰। अवगण्ये अधरतया गण्ये।
“महि व्राधन्तओगणास इन्द्र” ऋ॰

१० ,

८९ ,

१५

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओगण [ōgaṇa], a.

United; महि व्राधन्त ओगणास इन्द्रः Rv.1. 89.15.

Solitary; despised, cast off by one's friends.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओगण mfn. assembled , united([ Sa1y. ]) RV. x , 89 , 15.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ogaṇa is a word occurring only once, as a plural, in the Rigveda,[१] where it appears to indicate persons hostile to the seer of the hymn, and apparently opposed to the Āryan religion. Ludwig[२] regards the terms as the proper name of a people, but Pischel[३] thinks that it is merely an adjective meaning ‘weak’ (ogaṇa = ava-gaṇa), as in Pāli.

  1. x. 89, 15
  2. Translation of the Rigveda, 5, 209.
  3. Vedische Studien, 2, 191, 192.
"https://sa.wiktionary.org/w/index.php?title=ओगण&oldid=494140" इत्यस्माद् प्रतिप्राप्तम्