ओगीयस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओगीयस्¦ त्रि॰ ओजीयस् वेदे नि॰। अत्यन्तौजस्विनि।
“बलं सत्यादोगीयः” वृह॰ उ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओगीयस् [ōgīyas], a. Vigorous, powerful; बलं सत्यादोगीयः Bṛi. Up.5.14.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओगीयस् (= ओजीयस्) , compar. of उग्र, p. 172 , col. 2 Br2A1rUp.

"https://sa.wiktionary.org/w/index.php?title=ओगीयस्&oldid=253074" इत्यस्माद् प्रतिप्राप्तम्