ओङ्कारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओङ्कारः, पुं, (ओम् + कारप्रत्ययः ।) प्रणवः । इत्यमरः ॥ (यथाह स्मृतिः । “ओङ्कारः पूर्ब्बमुच्चार्य्यस्ततो वेदमधीयते” । “ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्ज्जातौ तस्मान्माङ्गलिकावुभौ” । इति व्याकरणटीकायां दुर्गादासः । “प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति” ॥ इति मनुः । २ । ७५ ॥ अत्राह आवस्तम्बः, “ओङ्कारः स्वर्गद्वारं तद्ब्रह्म अध्येष्यमाण एत- दापि प्रतिपद्येत विकथां चान्यां कृत्वा एवं लौ- किक्या वाचा व्यावर्त्तते” । लौकिक्या वाचा व्याव- र्त्तते तया मिश्रितं न भवतीत्यर्थः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओङ्कारः [ōṅkārḥ], See under ओम्.

"https://sa.wiktionary.org/w/index.php?title=ओङ्कारः&oldid=253097" इत्यस्माद् प्रतिप्राप्तम्