ओड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओड¦ न॰ आ + ईषत् उनत्ति उन्द रक् नि॰ दस्य डः।

१ जवापुष्पे

२ उत्कलदेशे पु॰ (उडिया) तद्देशस्य राजा तत्रभवो वा[Page1557-a+ 38] अण्। औड्र, तद्देशनृपे तद्भवे मनुष्ये च बहुषु तु तस्यलुक्। ओड्रास्तज्जनपदवासिनः तद्देशनृपाश्च ते च क्रमेणशूद्रत्वं प्राप्ता यथाह मनुः।
“शनकैस्तु क्रियालोपादिमाःस्युः क्षत्रजातयः। वृषलत्वं गता लोके ब्राह्मणादर्शनेन च। पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजाः जवनाः शकाः। पारदाःपह्नवाश्चीनाः किराता दरदाः खसाः”। उत्कलदेशश्च वृह॰सं॰ कूर्म्मविभागे पूर्ब्बदिक्स्थिततया उक्तः। अथ पूर्व-स्यामञ्जनेत्याद्युपक्रमे
“उदयगिरिभद्रगौडकपौण्ड्रोत्कल-काशिमेकलाम्बष्ठाः” उत्कलशब्देऽधिकमुक्तम्।
“तवैवचौड्राः पौण्ड्राश्च वामचूलाः सकेरलाः” हरि॰

२३

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओड m. N. of a man Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=ओड&oldid=253165" इत्यस्माद् प्रतिप्राप्तम्