ओण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओण, ऋ अपसारणे । दूरीकरणे ॥ इति कविकल्प- द्रुमः ॥ (भ्वादिं-परं-सकं-सेट् ।) अपसारणमप- नयनम् । मा भवान् ओणिनत् । ओणति धनम् चौरः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओण¦ अपनयने अपसारणे ऋदित् भ्वादि॰ पर॰ सक॰ सेट्। ओणति औणीत्। ओणाम् बभूव आस चकार ओणनम्क्वनिप् अवावा स्त्रियाम् अवावरी। ओणयति ते माभवान् ओणिणत् त।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओण¦ r. 1st cl. (ऋ) ओणृ (ओणति) To remove, to take away or abstract.

"https://sa.wiktionary.org/w/index.php?title=ओण&oldid=253199" इत्यस्माद् प्रतिप्राप्तम्