ओणि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओणि¦ त्रि॰ ओण--इन्।

१ अपनयनकारके

२ द्यावापृथिव्योःस्त्री ङीप् द्विव॰ निरु॰।
“प्रते सोतार ओण्यो-रसम् मदय” ऋ॰

९ ,

१६ ,

१ ।
“तं त्वा धर्त्तारमोण्योः”

९ ,

६५ ,

११ ,
“ओण्योः द्यावापृथिव्योः” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओणि [ōṇi], a. Removing. -णी (du.)

Heaven and earth. प्र ते सोतार ओण्यो रसं मदाय घृष्वये Rv.9.16.1.

Vessel used in the preparation of Soma.

Preserving power, protection.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओणि m. (or f. ?) protection (from misfortune) , shelter[ Sa1y. ] RV. i , 61 , 14

ओणि mf. du. " the two protectors " , the parents RV. ix , 101 , 14

ओणि mf. du. (metaphorically) heaven and earth RV. ix , 16 , 1 ; 65 , 11 AV. vii , 14 , 1 (= VS. iv , 25 ).

"https://sa.wiktionary.org/w/index.php?title=ओणि&oldid=253202" इत्यस्माद् प्रतिप्राप्तम्