ओण्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओण् [ōṇ], 1 P. (ओणति, ओणितुम्) To remove, take or drag along.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओण् cl.1 P. ओणति, ओणां-चकार, ओणिता, etc. ,to remove , take away , drag along Dha1tup. xiii , 11.

"https://sa.wiktionary.org/w/index.php?title=ओण्&oldid=253205" इत्यस्माद् प्रतिप्राप्तम्