ओतुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओतुः, पुं स्त्री, (अवति गृहमाखुभ्यः । अव रक्षणे + “सितनिगमिमसिसच्यवीति” १ । ७० । उणादिः तुन् । “ज्वरत्वरेति” ६ । ४ । २० । ऊट् ततो गुणः ।) विडालः । इत्यमरः । (यथा मुग्ध- बोधे । “स्थूलोतुः । स्थूलौतुः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओतुः [ōtuḥ], 1 The woof or cross threads of a web; नाहं तन्तुं न वि जानाम्योतुम् Rv.6.9.2.

A cat (f. also); as in स्थूलो (लौ) तुः. [Vārt. ओत्वोष्ठयोः समासे वा on P.VI. 1.94], Śukra.4.161.

"https://sa.wiktionary.org/w/index.php?title=ओतुः&oldid=253227" इत्यस्माद् प्रतिप्राप्तम्